| Singular | Dual | Plural |
Nominative |
तदन्वयम्
tadanvayam
|
तदन्वये
tadanvaye
|
तदन्वयानि
tadanvayāni
|
Vocative |
तदन्वय
tadanvaya
|
तदन्वये
tadanvaye
|
तदन्वयानि
tadanvayāni
|
Accusative |
तदन्वयम्
tadanvayam
|
तदन्वये
tadanvaye
|
तदन्वयानि
tadanvayāni
|
Instrumental |
तदन्वयेन
tadanvayena
|
तदन्वयाभ्याम्
tadanvayābhyām
|
तदन्वयैः
tadanvayaiḥ
|
Dative |
तदन्वयाय
tadanvayāya
|
तदन्वयाभ्याम्
tadanvayābhyām
|
तदन्वयेभ्यः
tadanvayebhyaḥ
|
Ablative |
तदन्वयात्
tadanvayāt
|
तदन्वयाभ्याम्
tadanvayābhyām
|
तदन्वयेभ्यः
tadanvayebhyaḥ
|
Genitive |
तदन्वयस्य
tadanvayasya
|
तदन्वययोः
tadanvayayoḥ
|
तदन्वयानाम्
tadanvayānām
|
Locative |
तदन्वये
tadanvaye
|
तदन्वययोः
tadanvayayoḥ
|
तदन्वयेषु
tadanvayeṣu
|