| Singular | Dual | Plural |
Nominative |
तदपत्यम्
tadapatyam
|
तदपत्ये
tadapatye
|
तदपत्यानि
tadapatyāni
|
Vocative |
तदपत्य
tadapatya
|
तदपत्ये
tadapatye
|
तदपत्यानि
tadapatyāni
|
Accusative |
तदपत्यम्
tadapatyam
|
तदपत्ये
tadapatye
|
तदपत्यानि
tadapatyāni
|
Instrumental |
तदपत्येन
tadapatyena
|
तदपत्याभ्याम्
tadapatyābhyām
|
तदपत्यैः
tadapatyaiḥ
|
Dative |
तदपत्याय
tadapatyāya
|
तदपत्याभ्याम्
tadapatyābhyām
|
तदपत्येभ्यः
tadapatyebhyaḥ
|
Ablative |
तदपत्यात्
tadapatyāt
|
तदपत्याभ्याम्
tadapatyābhyām
|
तदपत्येभ्यः
tadapatyebhyaḥ
|
Genitive |
तदपत्यस्य
tadapatyasya
|
तदपत्ययोः
tadapatyayoḥ
|
तदपत्यानाम्
tadapatyānām
|
Locative |
तदपत्ये
tadapatye
|
तदपत्ययोः
tadapatyayoḥ
|
तदपत्येषु
tadapatyeṣu
|