Sanskrit tools

Sanskrit declension


Declension of तदपत्य tadapatya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदपत्यम् tadapatyam
तदपत्ये tadapatye
तदपत्यानि tadapatyāni
Vocative तदपत्य tadapatya
तदपत्ये tadapatye
तदपत्यानि tadapatyāni
Accusative तदपत्यम् tadapatyam
तदपत्ये tadapatye
तदपत्यानि tadapatyāni
Instrumental तदपत्येन tadapatyena
तदपत्याभ्याम् tadapatyābhyām
तदपत्यैः tadapatyaiḥ
Dative तदपत्याय tadapatyāya
तदपत्याभ्याम् tadapatyābhyām
तदपत्येभ्यः tadapatyebhyaḥ
Ablative तदपत्यात् tadapatyāt
तदपत्याभ्याम् tadapatyābhyām
तदपत्येभ्यः tadapatyebhyaḥ
Genitive तदपत्यस्य tadapatyasya
तदपत्ययोः tadapatyayoḥ
तदपत्यानाम् tadapatyānām
Locative तदपत्ये tadapatye
तदपत्ययोः tadapatyayoḥ
तदपत्येषु tadapatyeṣu