| Singular | Dual | Plural |
Nominative |
तदपेक्षः
tadapekṣaḥ
|
तदपेक्षौ
tadapekṣau
|
तदपेक्षाः
tadapekṣāḥ
|
Vocative |
तदपेक्ष
tadapekṣa
|
तदपेक्षौ
tadapekṣau
|
तदपेक्षाः
tadapekṣāḥ
|
Accusative |
तदपेक्षम्
tadapekṣam
|
तदपेक्षौ
tadapekṣau
|
तदपेक्षान्
tadapekṣān
|
Instrumental |
तदपेक्षेण
tadapekṣeṇa
|
तदपेक्षाभ्याम्
tadapekṣābhyām
|
तदपेक्षैः
tadapekṣaiḥ
|
Dative |
तदपेक्षाय
tadapekṣāya
|
तदपेक्षाभ्याम्
tadapekṣābhyām
|
तदपेक्षेभ्यः
tadapekṣebhyaḥ
|
Ablative |
तदपेक्षात्
tadapekṣāt
|
तदपेक्षाभ्याम्
tadapekṣābhyām
|
तदपेक्षेभ्यः
tadapekṣebhyaḥ
|
Genitive |
तदपेक्षस्य
tadapekṣasya
|
तदपेक्षयोः
tadapekṣayoḥ
|
तदपेक्षाणाम्
tadapekṣāṇām
|
Locative |
तदपेक्षे
tadapekṣe
|
तदपेक्षयोः
tadapekṣayoḥ
|
तदपेक्षेषु
tadapekṣeṣu
|