Sanskrit tools

Sanskrit declension


Declension of तदपेक्ष tadapekṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदपेक्षः tadapekṣaḥ
तदपेक्षौ tadapekṣau
तदपेक्षाः tadapekṣāḥ
Vocative तदपेक्ष tadapekṣa
तदपेक्षौ tadapekṣau
तदपेक्षाः tadapekṣāḥ
Accusative तदपेक्षम् tadapekṣam
तदपेक्षौ tadapekṣau
तदपेक्षान् tadapekṣān
Instrumental तदपेक्षेण tadapekṣeṇa
तदपेक्षाभ्याम् tadapekṣābhyām
तदपेक्षैः tadapekṣaiḥ
Dative तदपेक्षाय tadapekṣāya
तदपेक्षाभ्याम् tadapekṣābhyām
तदपेक्षेभ्यः tadapekṣebhyaḥ
Ablative तदपेक्षात् tadapekṣāt
तदपेक्षाभ्याम् tadapekṣābhyām
तदपेक्षेभ्यः tadapekṣebhyaḥ
Genitive तदपेक्षस्य tadapekṣasya
तदपेक्षयोः tadapekṣayoḥ
तदपेक्षाणाम् tadapekṣāṇām
Locative तदपेक्षे tadapekṣe
तदपेक्षयोः tadapekṣayoḥ
तदपेक्षेषु tadapekṣeṣu