| Singular | Dual | Plural | |
| Nominative |
तदर्था
tadarthā |
तदर्थे
tadarthe |
तदर्थाः
tadarthāḥ |
| Vocative |
तदर्थे
tadarthe |
तदर्थे
tadarthe |
तदर्थाः
tadarthāḥ |
| Accusative |
तदर्थाम्
tadarthām |
तदर्थे
tadarthe |
तदर्थाः
tadarthāḥ |
| Instrumental |
तदर्थया
tadarthayā |
तदर्थाभ्याम्
tadarthābhyām |
तदर्थाभिः
tadarthābhiḥ |
| Dative |
तदर्थायै
tadarthāyai |
तदर्थाभ्याम्
tadarthābhyām |
तदर्थाभ्यः
tadarthābhyaḥ |
| Ablative |
तदर्थायाः
tadarthāyāḥ |
तदर्थाभ्याम्
tadarthābhyām |
तदर्थाभ्यः
tadarthābhyaḥ |
| Genitive |
तदर्थायाः
tadarthāyāḥ |
तदर्थयोः
tadarthayoḥ |
तदर्थानाम्
tadarthānām |
| Locative |
तदर्थायाम्
tadarthāyām |
तदर्थयोः
tadarthayoḥ |
तदर्थासु
tadarthāsu |