Sanskrit tools

Sanskrit declension


Declension of तदर्था tadarthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदर्था tadarthā
तदर्थे tadarthe
तदर्थाः tadarthāḥ
Vocative तदर्थे tadarthe
तदर्थे tadarthe
तदर्थाः tadarthāḥ
Accusative तदर्थाम् tadarthām
तदर्थे tadarthe
तदर्थाः tadarthāḥ
Instrumental तदर्थया tadarthayā
तदर्थाभ्याम् tadarthābhyām
तदर्थाभिः tadarthābhiḥ
Dative तदर्थायै tadarthāyai
तदर्थाभ्याम् tadarthābhyām
तदर्थाभ्यः tadarthābhyaḥ
Ablative तदर्थायाः tadarthāyāḥ
तदर्थाभ्याम् tadarthābhyām
तदर्थाभ्यः tadarthābhyaḥ
Genitive तदर्थायाः tadarthāyāḥ
तदर्थयोः tadarthayoḥ
तदर्थानाम् tadarthānām
Locative तदर्थायाम् tadarthāyām
तदर्थयोः tadarthayoḥ
तदर्थासु tadarthāsu