Singular | Dual | Plural | |
Nominative |
तदर्थम्
tadartham |
तदर्थे
tadarthe |
तदर्थानि
tadarthāni |
Vocative |
तदर्थ
tadartha |
तदर्थे
tadarthe |
तदर्थानि
tadarthāni |
Accusative |
तदर्थम्
tadartham |
तदर्थे
tadarthe |
तदर्थानि
tadarthāni |
Instrumental |
तदर्थेन
tadarthena |
तदर्थाभ्याम्
tadarthābhyām |
तदर्थैः
tadarthaiḥ |
Dative |
तदर्थाय
tadarthāya |
तदर्थाभ्याम्
tadarthābhyām |
तदर्थेभ्यः
tadarthebhyaḥ |
Ablative |
तदर्थात्
tadarthāt |
तदर्थाभ्याम्
tadarthābhyām |
तदर्थेभ्यः
tadarthebhyaḥ |
Genitive |
तदर्थस्य
tadarthasya |
तदर्थयोः
tadarthayoḥ |
तदर्थानाम्
tadarthānām |
Locative |
तदर्थे
tadarthe |
तदर्थयोः
tadarthayoḥ |
तदर्थेषु
tadartheṣu |