Sanskrit tools

Sanskrit declension


Declension of तदर्थ tadartha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदर्थम् tadartham
तदर्थे tadarthe
तदर्थानि tadarthāni
Vocative तदर्थ tadartha
तदर्थे tadarthe
तदर्थानि tadarthāni
Accusative तदर्थम् tadartham
तदर्थे tadarthe
तदर्थानि tadarthāni
Instrumental तदर्थेन tadarthena
तदर्थाभ्याम् tadarthābhyām
तदर्थैः tadarthaiḥ
Dative तदर्थाय tadarthāya
तदर्थाभ्याम् tadarthābhyām
तदर्थेभ्यः tadarthebhyaḥ
Ablative तदर्थात् tadarthāt
तदर्थाभ्याम् tadarthābhyām
तदर्थेभ्यः tadarthebhyaḥ
Genitive तदर्थस्य tadarthasya
तदर्थयोः tadarthayoḥ
तदर्थानाम् tadarthānām
Locative तदर्थे tadarthe
तदर्थयोः tadarthayoḥ
तदर्थेषु tadartheṣu