Sanskrit tools

Sanskrit declension


Declension of तदर्धिका tadardhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदर्धिका tadardhikā
तदर्धिके tadardhike
तदर्धिकाः tadardhikāḥ
Vocative तदर्धिके tadardhike
तदर्धिके tadardhike
तदर्धिकाः tadardhikāḥ
Accusative तदर्धिकाम् tadardhikām
तदर्धिके tadardhike
तदर्धिकाः tadardhikāḥ
Instrumental तदर्धिकया tadardhikayā
तदर्धिकाभ्याम् tadardhikābhyām
तदर्धिकाभिः tadardhikābhiḥ
Dative तदर्धिकायै tadardhikāyai
तदर्धिकाभ्याम् tadardhikābhyām
तदर्धिकाभ्यः tadardhikābhyaḥ
Ablative तदर्धिकायाः tadardhikāyāḥ
तदर्धिकाभ्याम् tadardhikābhyām
तदर्धिकाभ्यः tadardhikābhyaḥ
Genitive तदर्धिकायाः tadardhikāyāḥ
तदर्धिकयोः tadardhikayoḥ
तदर्धिकानाम् tadardhikānām
Locative तदर्धिकायाम् tadardhikāyām
तदर्धिकयोः tadardhikayoḥ
तदर्धिकासु tadardhikāsu