| Singular | Dual | Plural |
Nominative |
तदर्धिका
tadardhikā
|
तदर्धिके
tadardhike
|
तदर्धिकाः
tadardhikāḥ
|
Vocative |
तदर्धिके
tadardhike
|
तदर्धिके
tadardhike
|
तदर्धिकाः
tadardhikāḥ
|
Accusative |
तदर्धिकाम्
tadardhikām
|
तदर्धिके
tadardhike
|
तदर्धिकाः
tadardhikāḥ
|
Instrumental |
तदर्धिकया
tadardhikayā
|
तदर्धिकाभ्याम्
tadardhikābhyām
|
तदर्धिकाभिः
tadardhikābhiḥ
|
Dative |
तदर्धिकायै
tadardhikāyai
|
तदर्धिकाभ्याम्
tadardhikābhyām
|
तदर्धिकाभ्यः
tadardhikābhyaḥ
|
Ablative |
तदर्धिकायाः
tadardhikāyāḥ
|
तदर्धिकाभ्याम्
tadardhikābhyām
|
तदर्धिकाभ्यः
tadardhikābhyaḥ
|
Genitive |
तदर्धिकायाः
tadardhikāyāḥ
|
तदर्धिकयोः
tadardhikayoḥ
|
तदर्धिकानाम्
tadardhikānām
|
Locative |
तदर्धिकायाम्
tadardhikāyām
|
तदर्धिकयोः
tadardhikayoḥ
|
तदर्धिकासु
tadardhikāsu
|