Sanskrit tools

Sanskrit declension


Declension of तदर्धिक tadardhika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदर्धिकम् tadardhikam
तदर्धिके tadardhike
तदर्धिकानि tadardhikāni
Vocative तदर्धिक tadardhika
तदर्धिके tadardhike
तदर्धिकानि tadardhikāni
Accusative तदर्धिकम् tadardhikam
तदर्धिके tadardhike
तदर्धिकानि tadardhikāni
Instrumental तदर्धिकेन tadardhikena
तदर्धिकाभ्याम् tadardhikābhyām
तदर्धिकैः tadardhikaiḥ
Dative तदर्धिकाय tadardhikāya
तदर्धिकाभ्याम् tadardhikābhyām
तदर्धिकेभ्यः tadardhikebhyaḥ
Ablative तदर्धिकात् tadardhikāt
तदर्धिकाभ्याम् tadardhikābhyām
तदर्धिकेभ्यः tadardhikebhyaḥ
Genitive तदर्धिकस्य tadardhikasya
तदर्धिकयोः tadardhikayoḥ
तदर्धिकानाम् tadardhikānām
Locative तदर्धिके tadardhike
तदर्धिकयोः tadardhikayoḥ
तदर्धिकेषु tadardhikeṣu