| Singular | Dual | Plural |
Nominative |
तदर्पणम्
tadarpaṇam
|
तदर्पणे
tadarpaṇe
|
तदर्पणानि
tadarpaṇāni
|
Vocative |
तदर्पण
tadarpaṇa
|
तदर्पणे
tadarpaṇe
|
तदर्पणानि
tadarpaṇāni
|
Accusative |
तदर्पणम्
tadarpaṇam
|
तदर्पणे
tadarpaṇe
|
तदर्पणानि
tadarpaṇāni
|
Instrumental |
तदर्पणेन
tadarpaṇena
|
तदर्पणाभ्याम्
tadarpaṇābhyām
|
तदर्पणैः
tadarpaṇaiḥ
|
Dative |
तदर्पणाय
tadarpaṇāya
|
तदर्पणाभ्याम्
tadarpaṇābhyām
|
तदर्पणेभ्यः
tadarpaṇebhyaḥ
|
Ablative |
तदर्पणात्
tadarpaṇāt
|
तदर्पणाभ्याम्
tadarpaṇābhyām
|
तदर्पणेभ्यः
tadarpaṇebhyaḥ
|
Genitive |
तदर्पणस्य
tadarpaṇasya
|
तदर्पणयोः
tadarpaṇayoḥ
|
तदर्पणानाम्
tadarpaṇānām
|
Locative |
तदर्पणे
tadarpaṇe
|
तदर्पणयोः
tadarpaṇayoḥ
|
तदर्पणेषु
tadarpaṇeṣu
|