Sanskrit tools

Sanskrit declension


Declension of तदर्ह tadarha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदर्हः tadarhaḥ
तदर्हौ tadarhau
तदर्हाः tadarhāḥ
Vocative तदर्ह tadarha
तदर्हौ tadarhau
तदर्हाः tadarhāḥ
Accusative तदर्हम् tadarham
तदर्हौ tadarhau
तदर्हान् tadarhān
Instrumental तदर्हेण tadarheṇa
तदर्हाभ्याम् tadarhābhyām
तदर्हैः tadarhaiḥ
Dative तदर्हाय tadarhāya
तदर्हाभ्याम् tadarhābhyām
तदर्हेभ्यः tadarhebhyaḥ
Ablative तदर्हात् tadarhāt
तदर्हाभ्याम् tadarhābhyām
तदर्हेभ्यः tadarhebhyaḥ
Genitive तदर्हस्य tadarhasya
तदर्हयोः tadarhayoḥ
तदर्हाणाम् tadarhāṇām
Locative तदर्हे tadarhe
तदर्हयोः tadarhayoḥ
तदर्हेषु tadarheṣu