Sanskrit tools

Sanskrit declension


Declension of तदवस्थ tadavastha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदवस्थम् tadavastham
तदवस्थे tadavasthe
तदवस्थानि tadavasthāni
Vocative तदवस्थ tadavastha
तदवस्थे tadavasthe
तदवस्थानि tadavasthāni
Accusative तदवस्थम् tadavastham
तदवस्थे tadavasthe
तदवस्थानि tadavasthāni
Instrumental तदवस्थेन tadavasthena
तदवस्थाभ्याम् tadavasthābhyām
तदवस्थैः tadavasthaiḥ
Dative तदवस्थाय tadavasthāya
तदवस्थाभ्याम् tadavasthābhyām
तदवस्थेभ्यः tadavasthebhyaḥ
Ablative तदवस्थात् tadavasthāt
तदवस्थाभ्याम् tadavasthābhyām
तदवस्थेभ्यः tadavasthebhyaḥ
Genitive तदवस्थस्य tadavasthasya
तदवस्थयोः tadavasthayoḥ
तदवस्थानाम् tadavasthānām
Locative तदवस्थे tadavasthe
तदवस्थयोः tadavasthayoḥ
तदवस्थेषु tadavastheṣu