Sanskrit tools

Sanskrit declension


Declension of तदिदर्था tadidarthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदिदर्था tadidarthā
तदिदर्थे tadidarthe
तदिदर्थाः tadidarthāḥ
Vocative तदिदर्थे tadidarthe
तदिदर्थे tadidarthe
तदिदर्थाः tadidarthāḥ
Accusative तदिदर्थाम् tadidarthām
तदिदर्थे tadidarthe
तदिदर्थाः tadidarthāḥ
Instrumental तदिदर्थया tadidarthayā
तदिदर्थाभ्याम् tadidarthābhyām
तदिदर्थाभिः tadidarthābhiḥ
Dative तदिदर्थायै tadidarthāyai
तदिदर्थाभ्याम् tadidarthābhyām
तदिदर्थाभ्यः tadidarthābhyaḥ
Ablative तदिदर्थायाः tadidarthāyāḥ
तदिदर्थाभ्याम् tadidarthābhyām
तदिदर्थाभ्यः tadidarthābhyaḥ
Genitive तदिदर्थायाः tadidarthāyāḥ
तदिदर्थयोः tadidarthayoḥ
तदिदर्थानाम् tadidarthānām
Locative तदिदर्थायाम् tadidarthāyām
तदिदर्थयोः tadidarthayoḥ
तदिदर्थासु tadidarthāsu