| Singular | Dual | Plural |
| Nominative |
तदिदर्था
tadidarthā
|
तदिदर्थे
tadidarthe
|
तदिदर्थाः
tadidarthāḥ
|
| Vocative |
तदिदर्थे
tadidarthe
|
तदिदर्थे
tadidarthe
|
तदिदर्थाः
tadidarthāḥ
|
| Accusative |
तदिदर्थाम्
tadidarthām
|
तदिदर्थे
tadidarthe
|
तदिदर्थाः
tadidarthāḥ
|
| Instrumental |
तदिदर्थया
tadidarthayā
|
तदिदर्थाभ्याम्
tadidarthābhyām
|
तदिदर्थाभिः
tadidarthābhiḥ
|
| Dative |
तदिदर्थायै
tadidarthāyai
|
तदिदर्थाभ्याम्
tadidarthābhyām
|
तदिदर्थाभ्यः
tadidarthābhyaḥ
|
| Ablative |
तदिदर्थायाः
tadidarthāyāḥ
|
तदिदर्थाभ्याम्
tadidarthābhyām
|
तदिदर्थाभ्यः
tadidarthābhyaḥ
|
| Genitive |
तदिदर्थायाः
tadidarthāyāḥ
|
तदिदर्थयोः
tadidarthayoḥ
|
तदिदर्थानाम्
tadidarthānām
|
| Locative |
तदिदर्थायाम्
tadidarthāyām
|
तदिदर्थयोः
tadidarthayoḥ
|
तदिदर्थासु
tadidarthāsu
|