| Singular | Dual | Plural | |
| Nominative |
तदिष्टि
tadiṣṭi |
तदिष्टिनी
tadiṣṭinī |
तदिष्टीनि
tadiṣṭīni |
| Vocative |
तदिष्टे
tadiṣṭe तदिष्टि tadiṣṭi |
तदिष्टिनी
tadiṣṭinī |
तदिष्टीनि
tadiṣṭīni |
| Accusative |
तदिष्टि
tadiṣṭi |
तदिष्टिनी
tadiṣṭinī |
तदिष्टीनि
tadiṣṭīni |
| Instrumental |
तदिष्टिना
tadiṣṭinā |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभिः
tadiṣṭibhiḥ |
| Dative |
तदिष्टिने
tadiṣṭine |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
| Ablative |
तदिष्टिनः
tadiṣṭinaḥ |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
| Genitive |
तदिष्टिनः
tadiṣṭinaḥ |
तदिष्टिनोः
tadiṣṭinoḥ |
तदिष्टीनाम्
tadiṣṭīnām |
| Locative |
तदिष्टिनि
tadiṣṭini |
तदिष्टिनोः
tadiṣṭinoḥ |
तदिष्टिषु
tadiṣṭiṣu |