Singular | Dual | Plural | |
Nominative |
तदिष्टि
tadiṣṭi |
तदिष्टिनी
tadiṣṭinī |
तदिष्टीनि
tadiṣṭīni |
Vocative |
तदिष्टे
tadiṣṭe तदिष्टि tadiṣṭi |
तदिष्टिनी
tadiṣṭinī |
तदिष्टीनि
tadiṣṭīni |
Accusative |
तदिष्टि
tadiṣṭi |
तदिष्टिनी
tadiṣṭinī |
तदिष्टीनि
tadiṣṭīni |
Instrumental |
तदिष्टिना
tadiṣṭinā |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभिः
tadiṣṭibhiḥ |
Dative |
तदिष्टिने
tadiṣṭine |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
Ablative |
तदिष्टिनः
tadiṣṭinaḥ |
तदिष्टिभ्याम्
tadiṣṭibhyām |
तदिष्टिभ्यः
tadiṣṭibhyaḥ |
Genitive |
तदिष्टिनः
tadiṣṭinaḥ |
तदिष्टिनोः
tadiṣṭinoḥ |
तदिष्टीनाम्
tadiṣṭīnām |
Locative |
तदिष्टिनि
tadiṣṭini |
तदिष्टिनोः
tadiṣṭinoḥ |
तदिष्टिषु
tadiṣṭiṣu |