Sanskrit tools

Sanskrit declension


Declension of तदिष्टि tadiṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदिष्टि tadiṣṭi
तदिष्टिनी tadiṣṭinī
तदिष्टीनि tadiṣṭīni
Vocative तदिष्टे tadiṣṭe
तदिष्टि tadiṣṭi
तदिष्टिनी tadiṣṭinī
तदिष्टीनि tadiṣṭīni
Accusative तदिष्टि tadiṣṭi
तदिष्टिनी tadiṣṭinī
तदिष्टीनि tadiṣṭīni
Instrumental तदिष्टिना tadiṣṭinā
तदिष्टिभ्याम् tadiṣṭibhyām
तदिष्टिभिः tadiṣṭibhiḥ
Dative तदिष्टिने tadiṣṭine
तदिष्टिभ्याम् tadiṣṭibhyām
तदिष्टिभ्यः tadiṣṭibhyaḥ
Ablative तदिष्टिनः tadiṣṭinaḥ
तदिष्टिभ्याम् tadiṣṭibhyām
तदिष्टिभ्यः tadiṣṭibhyaḥ
Genitive तदिष्टिनः tadiṣṭinaḥ
तदिष्टिनोः tadiṣṭinoḥ
तदिष्टीनाम् tadiṣṭīnām
Locative तदिष्टिनि tadiṣṭini
तदिष्टिनोः tadiṣṭinoḥ
तदिष्टिषु tadiṣṭiṣu