| Singular | Dual | Plural | |
| Nominative |
तदोकाः
tadokāḥ |
तदोकसौ
tadokasau |
तदोकसः
tadokasaḥ |
| Vocative |
तदोकः
tadokaḥ |
तदोकसौ
tadokasau |
तदोकसः
tadokasaḥ |
| Accusative |
तदोकसम्
tadokasam |
तदोकसौ
tadokasau |
तदोकसः
tadokasaḥ |
| Instrumental |
तदोकसा
tadokasā |
तदोकोभ्याम्
tadokobhyām |
तदोकोभिः
tadokobhiḥ |
| Dative |
तदोकसे
tadokase |
तदोकोभ्याम्
tadokobhyām |
तदोकोभ्यः
tadokobhyaḥ |
| Ablative |
तदोकसः
tadokasaḥ |
तदोकोभ्याम्
tadokobhyām |
तदोकोभ्यः
tadokobhyaḥ |
| Genitive |
तदोकसः
tadokasaḥ |
तदोकसोः
tadokasoḥ |
तदोकसाम्
tadokasām |
| Locative |
तदोकसि
tadokasi |
तदोकसोः
tadokasoḥ |
तदोकःसु
tadokaḥsu तदोकस्सु tadokassu |