Sanskrit tools

Sanskrit declension


Declension of तद्गुण tadguṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्गुणम् tadguṇam
तद्गुणे tadguṇe
तद्गुणानि tadguṇāni
Vocative तद्गुण tadguṇa
तद्गुणे tadguṇe
तद्गुणानि tadguṇāni
Accusative तद्गुणम् tadguṇam
तद्गुणे tadguṇe
तद्गुणानि tadguṇāni
Instrumental तद्गुणेन tadguṇena
तद्गुणाभ्याम् tadguṇābhyām
तद्गुणैः tadguṇaiḥ
Dative तद्गुणाय tadguṇāya
तद्गुणाभ्याम् tadguṇābhyām
तद्गुणेभ्यः tadguṇebhyaḥ
Ablative तद्गुणात् tadguṇāt
तद्गुणाभ्याम् tadguṇābhyām
तद्गुणेभ्यः tadguṇebhyaḥ
Genitive तद्गुणस्य tadguṇasya
तद्गुणयोः tadguṇayoḥ
तद्गुणानाम् tadguṇānām
Locative तद्गुणे tadguṇe
तद्गुणयोः tadguṇayoḥ
तद्गुणेषु tadguṇeṣu