Singular | Dual | Plural | |
Nominative |
तद्गुणः
tadguṇaḥ |
तद्गुणौ
tadguṇau |
तद्गुणाः
tadguṇāḥ |
Vocative |
तद्गुण
tadguṇa |
तद्गुणौ
tadguṇau |
तद्गुणाः
tadguṇāḥ |
Accusative |
तद्गुणम्
tadguṇam |
तद्गुणौ
tadguṇau |
तद्गुणान्
tadguṇān |
Instrumental |
तद्गुणेन
tadguṇena |
तद्गुणाभ्याम्
tadguṇābhyām |
तद्गुणैः
tadguṇaiḥ |
Dative |
तद्गुणाय
tadguṇāya |
तद्गुणाभ्याम्
tadguṇābhyām |
तद्गुणेभ्यः
tadguṇebhyaḥ |
Ablative |
तद्गुणात्
tadguṇāt |
तद्गुणाभ्याम्
tadguṇābhyām |
तद्गुणेभ्यः
tadguṇebhyaḥ |
Genitive |
तद्गुणस्य
tadguṇasya |
तद्गुणयोः
tadguṇayoḥ |
तद्गुणानाम्
tadguṇānām |
Locative |
तद्गुणे
tadguṇe |
तद्गुणयोः
tadguṇayoḥ |
तद्गुणेषु
tadguṇeṣu |