Sanskrit tools

Sanskrit declension


Declension of तद्दुःख tadduḥkha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्दुःखम् tadduḥkham
तद्दुःखे tadduḥkhe
तद्दुःखानि tadduḥkhāni
Vocative तद्दुःख tadduḥkha
तद्दुःखे tadduḥkhe
तद्दुःखानि tadduḥkhāni
Accusative तद्दुःखम् tadduḥkham
तद्दुःखे tadduḥkhe
तद्दुःखानि tadduḥkhāni
Instrumental तद्दुःखेन tadduḥkhena
तद्दुःखाभ्याम् tadduḥkhābhyām
तद्दुःखैः tadduḥkhaiḥ
Dative तद्दुःखाय tadduḥkhāya
तद्दुःखाभ्याम् tadduḥkhābhyām
तद्दुःखेभ्यः tadduḥkhebhyaḥ
Ablative तद्दुःखात् tadduḥkhāt
तद्दुःखाभ्याम् tadduḥkhābhyām
तद्दुःखेभ्यः tadduḥkhebhyaḥ
Genitive तद्दुःखस्य tadduḥkhasya
तद्दुःखयोः tadduḥkhayoḥ
तद्दुःखानाम् tadduḥkhānām
Locative तद्दुःखे tadduḥkhe
तद्दुःखयोः tadduḥkhayoḥ
तद्दुःखेषु tadduḥkheṣu