Sanskrit tools

Sanskrit declension


Declension of तद्देश्या taddeśyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्देश्या taddeśyā
तद्देश्ये taddeśye
तद्देश्याः taddeśyāḥ
Vocative तद्देश्ये taddeśye
तद्देश्ये taddeśye
तद्देश्याः taddeśyāḥ
Accusative तद्देश्याम् taddeśyām
तद्देश्ये taddeśye
तद्देश्याः taddeśyāḥ
Instrumental तद्देश्यया taddeśyayā
तद्देश्याभ्याम् taddeśyābhyām
तद्देश्याभिः taddeśyābhiḥ
Dative तद्देश्यायै taddeśyāyai
तद्देश्याभ्याम् taddeśyābhyām
तद्देश्याभ्यः taddeśyābhyaḥ
Ablative तद्देश्यायाः taddeśyāyāḥ
तद्देश्याभ्याम् taddeśyābhyām
तद्देश्याभ्यः taddeśyābhyaḥ
Genitive तद्देश्यायाः taddeśyāyāḥ
तद्देश्ययोः taddeśyayoḥ
तद्देश्यानाम् taddeśyānām
Locative तद्देश्यायाम् taddeśyāyām
तद्देश्ययोः taddeśyayoḥ
तद्देश्यासु taddeśyāsu