| Singular | Dual | Plural |
Nominative |
तद्देश्या
taddeśyā
|
तद्देश्ये
taddeśye
|
तद्देश्याः
taddeśyāḥ
|
Vocative |
तद्देश्ये
taddeśye
|
तद्देश्ये
taddeśye
|
तद्देश्याः
taddeśyāḥ
|
Accusative |
तद्देश्याम्
taddeśyām
|
तद्देश्ये
taddeśye
|
तद्देश्याः
taddeśyāḥ
|
Instrumental |
तद्देश्यया
taddeśyayā
|
तद्देश्याभ्याम्
taddeśyābhyām
|
तद्देश्याभिः
taddeśyābhiḥ
|
Dative |
तद्देश्यायै
taddeśyāyai
|
तद्देश्याभ्याम्
taddeśyābhyām
|
तद्देश्याभ्यः
taddeśyābhyaḥ
|
Ablative |
तद्देश्यायाः
taddeśyāyāḥ
|
तद्देश्याभ्याम्
taddeśyābhyām
|
तद्देश्याभ्यः
taddeśyābhyaḥ
|
Genitive |
तद्देश्यायाः
taddeśyāyāḥ
|
तद्देश्ययोः
taddeśyayoḥ
|
तद्देश्यानाम्
taddeśyānām
|
Locative |
तद्देश्यायाम्
taddeśyāyām
|
तद्देश्ययोः
taddeśyayoḥ
|
तद्देश्यासु
taddeśyāsu
|