Sanskrit tools

Sanskrit declension


Declension of तद्देश्य taddeśya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्देश्यम् taddeśyam
तद्देश्ये taddeśye
तद्देश्यानि taddeśyāni
Vocative तद्देश्य taddeśya
तद्देश्ये taddeśye
तद्देश्यानि taddeśyāni
Accusative तद्देश्यम् taddeśyam
तद्देश्ये taddeśye
तद्देश्यानि taddeśyāni
Instrumental तद्देश्येन taddeśyena
तद्देश्याभ्याम् taddeśyābhyām
तद्देश्यैः taddeśyaiḥ
Dative तद्देश्याय taddeśyāya
तद्देश्याभ्याम् taddeśyābhyām
तद्देश्येभ्यः taddeśyebhyaḥ
Ablative तद्देश्यात् taddeśyāt
तद्देश्याभ्याम् taddeśyābhyām
तद्देश्येभ्यः taddeśyebhyaḥ
Genitive तद्देश्यस्य taddeśyasya
तद्देश्ययोः taddeśyayoḥ
तद्देश्यानाम् taddeśyānām
Locative तद्देश्ये taddeśye
तद्देश्ययोः taddeśyayoḥ
तद्देश्येषु taddeśyeṣu