| Singular | Dual | Plural |
Nominative |
तद्दैवतः
taddaivataḥ
|
तद्दैवतौ
taddaivatau
|
तद्दैवताः
taddaivatāḥ
|
Vocative |
तद्दैवत
taddaivata
|
तद्दैवतौ
taddaivatau
|
तद्दैवताः
taddaivatāḥ
|
Accusative |
तद्दैवतम्
taddaivatam
|
तद्दैवतौ
taddaivatau
|
तद्दैवतान्
taddaivatān
|
Instrumental |
तद्दैवतेन
taddaivatena
|
तद्दैवताभ्याम्
taddaivatābhyām
|
तद्दैवतैः
taddaivataiḥ
|
Dative |
तद्दैवताय
taddaivatāya
|
तद्दैवताभ्याम्
taddaivatābhyām
|
तद्दैवतेभ्यः
taddaivatebhyaḥ
|
Ablative |
तद्दैवतात्
taddaivatāt
|
तद्दैवताभ्याम्
taddaivatābhyām
|
तद्दैवतेभ्यः
taddaivatebhyaḥ
|
Genitive |
तद्दैवतस्य
taddaivatasya
|
तद्दैवतयोः
taddaivatayoḥ
|
तद्दैवतानाम्
taddaivatānām
|
Locative |
तद्दैवते
taddaivate
|
तद्दैवतयोः
taddaivatayoḥ
|
तद्दैवतेषु
taddaivateṣu
|