Sanskrit tools

Sanskrit declension


Declension of तद्दैवत taddaivata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्दैवतः taddaivataḥ
तद्दैवतौ taddaivatau
तद्दैवताः taddaivatāḥ
Vocative तद्दैवत taddaivata
तद्दैवतौ taddaivatau
तद्दैवताः taddaivatāḥ
Accusative तद्दैवतम् taddaivatam
तद्दैवतौ taddaivatau
तद्दैवतान् taddaivatān
Instrumental तद्दैवतेन taddaivatena
तद्दैवताभ्याम् taddaivatābhyām
तद्दैवतैः taddaivataiḥ
Dative तद्दैवताय taddaivatāya
तद्दैवताभ्याम् taddaivatābhyām
तद्दैवतेभ्यः taddaivatebhyaḥ
Ablative तद्दैवतात् taddaivatāt
तद्दैवताभ्याम् taddaivatābhyām
तद्दैवतेभ्यः taddaivatebhyaḥ
Genitive तद्दैवतस्य taddaivatasya
तद्दैवतयोः taddaivatayoḥ
तद्दैवतानाम् taddaivatānām
Locative तद्दैवते taddaivate
तद्दैवतयोः taddaivatayoḥ
तद्दैवतेषु taddaivateṣu