Sanskrit tools

Sanskrit declension


Declension of तद्दैवता taddaivatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्दैवता taddaivatā
तद्दैवते taddaivate
तद्दैवताः taddaivatāḥ
Vocative तद्दैवते taddaivate
तद्दैवते taddaivate
तद्दैवताः taddaivatāḥ
Accusative तद्दैवताम् taddaivatām
तद्दैवते taddaivate
तद्दैवताः taddaivatāḥ
Instrumental तद्दैवतया taddaivatayā
तद्दैवताभ्याम् taddaivatābhyām
तद्दैवताभिः taddaivatābhiḥ
Dative तद्दैवतायै taddaivatāyai
तद्दैवताभ्याम् taddaivatābhyām
तद्दैवताभ्यः taddaivatābhyaḥ
Ablative तद्दैवतायाः taddaivatāyāḥ
तद्दैवताभ्याम् taddaivatābhyām
तद्दैवताभ्यः taddaivatābhyaḥ
Genitive तद्दैवतायाः taddaivatāyāḥ
तद्दैवतयोः taddaivatayoḥ
तद्दैवतानाम् taddaivatānām
Locative तद्दैवतायाम् taddaivatāyām
तद्दैवतयोः taddaivatayoḥ
तद्दैवतासु taddaivatāsu