| Singular | Dual | Plural |
Nominative |
तद्दैवता
taddaivatā
|
तद्दैवते
taddaivate
|
तद्दैवताः
taddaivatāḥ
|
Vocative |
तद्दैवते
taddaivate
|
तद्दैवते
taddaivate
|
तद्दैवताः
taddaivatāḥ
|
Accusative |
तद्दैवताम्
taddaivatām
|
तद्दैवते
taddaivate
|
तद्दैवताः
taddaivatāḥ
|
Instrumental |
तद्दैवतया
taddaivatayā
|
तद्दैवताभ्याम्
taddaivatābhyām
|
तद्दैवताभिः
taddaivatābhiḥ
|
Dative |
तद्दैवतायै
taddaivatāyai
|
तद्दैवताभ्याम्
taddaivatābhyām
|
तद्दैवताभ्यः
taddaivatābhyaḥ
|
Ablative |
तद्दैवतायाः
taddaivatāyāḥ
|
तद्दैवताभ्याम्
taddaivatābhyām
|
तद्दैवताभ्यः
taddaivatābhyaḥ
|
Genitive |
तद्दैवतायाः
taddaivatāyāḥ
|
तद्दैवतयोः
taddaivatayoḥ
|
तद्दैवतानाम्
taddaivatānām
|
Locative |
तद्दैवतायाम्
taddaivatāyām
|
तद्दैवतयोः
taddaivatayoḥ
|
तद्दैवतासु
taddaivatāsu
|