Sanskrit tools

Sanskrit declension


Declension of तद्दैवत्य taddaivatya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्दैवत्यः taddaivatyaḥ
तद्दैवत्यौ taddaivatyau
तद्दैवत्याः taddaivatyāḥ
Vocative तद्दैवत्य taddaivatya
तद्दैवत्यौ taddaivatyau
तद्दैवत्याः taddaivatyāḥ
Accusative तद्दैवत्यम् taddaivatyam
तद्दैवत्यौ taddaivatyau
तद्दैवत्यान् taddaivatyān
Instrumental तद्दैवत्येन taddaivatyena
तद्दैवत्याभ्याम् taddaivatyābhyām
तद्दैवत्यैः taddaivatyaiḥ
Dative तद्दैवत्याय taddaivatyāya
तद्दैवत्याभ्याम् taddaivatyābhyām
तद्दैवत्येभ्यः taddaivatyebhyaḥ
Ablative तद्दैवत्यात् taddaivatyāt
तद्दैवत्याभ्याम् taddaivatyābhyām
तद्दैवत्येभ्यः taddaivatyebhyaḥ
Genitive तद्दैवत्यस्य taddaivatyasya
तद्दैवत्ययोः taddaivatyayoḥ
तद्दैवत्यानाम् taddaivatyānām
Locative तद्दैवत्ये taddaivatye
तद्दैवत्ययोः taddaivatyayoḥ
तद्दैवत्येषु taddaivatyeṣu