| Singular | Dual | Plural |
Nominative |
तद्द्वितीयः
taddvitīyaḥ
|
तद्द्वितीयौ
taddvitīyau
|
तद्द्वितीयाः
taddvitīyāḥ
|
Vocative |
तद्द्वितीय
taddvitīya
|
तद्द्वितीयौ
taddvitīyau
|
तद्द्वितीयाः
taddvitīyāḥ
|
Accusative |
तद्द्वितीयम्
taddvitīyam
|
तद्द्वितीयौ
taddvitīyau
|
तद्द्वितीयान्
taddvitīyān
|
Instrumental |
तद्द्वितीयेन
taddvitīyena
|
तद्द्वितीयाभ्याम्
taddvitīyābhyām
|
तद्द्वितीयैः
taddvitīyaiḥ
|
Dative |
तद्द्वितीयाय
taddvitīyāya
|
तद्द्वितीयाभ्याम्
taddvitīyābhyām
|
तद्द्वितीयेभ्यः
taddvitīyebhyaḥ
|
Ablative |
तद्द्वितीयात्
taddvitīyāt
|
तद्द्वितीयाभ्याम्
taddvitīyābhyām
|
तद्द्वितीयेभ्यः
taddvitīyebhyaḥ
|
Genitive |
तद्द्वितीयस्य
taddvitīyasya
|
तद्द्वितीययोः
taddvitīyayoḥ
|
तद्द्वितीयानाम्
taddvitīyānām
|
Locative |
तद्द्वितीये
taddvitīye
|
तद्द्वितीययोः
taddvitīyayoḥ
|
तद्द्वितीयेषु
taddvitīyeṣu
|