Sanskrit tools

Sanskrit declension


Declension of तद्धन taddhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्धनः taddhanaḥ
तद्धनौ taddhanau
तद्धनाः taddhanāḥ
Vocative तद्धन taddhana
तद्धनौ taddhanau
तद्धनाः taddhanāḥ
Accusative तद्धनम् taddhanam
तद्धनौ taddhanau
तद्धनान् taddhanān
Instrumental तद्धनेन taddhanena
तद्धनाभ्याम् taddhanābhyām
तद्धनैः taddhanaiḥ
Dative तद्धनाय taddhanāya
तद्धनाभ्याम् taddhanābhyām
तद्धनेभ्यः taddhanebhyaḥ
Ablative तद्धनात् taddhanāt
तद्धनाभ्याम् taddhanābhyām
तद्धनेभ्यः taddhanebhyaḥ
Genitive तद्धनस्य taddhanasya
तद्धनयोः taddhanayoḥ
तद्धनानाम् taddhanānām
Locative तद्धने taddhane
तद्धनयोः taddhanayoḥ
तद्धनेषु taddhaneṣu