| Singular | Dual | Plural |
Nominative |
तद्धर्मा
taddharmā
|
तद्धर्माणौ
taddharmāṇau
|
तद्धर्माणः
taddharmāṇaḥ
|
Vocative |
तद्धर्मन्
taddharman
|
तद्धर्माणौ
taddharmāṇau
|
तद्धर्माणः
taddharmāṇaḥ
|
Accusative |
तद्धर्माणम्
taddharmāṇam
|
तद्धर्माणौ
taddharmāṇau
|
तद्धर्मणः
taddharmaṇaḥ
|
Instrumental |
तद्धर्मणा
taddharmaṇā
|
तद्धर्मभ्याम्
taddharmabhyām
|
तद्धर्मभिः
taddharmabhiḥ
|
Dative |
तद्धर्मणे
taddharmaṇe
|
तद्धर्मभ्याम्
taddharmabhyām
|
तद्धर्मभ्यः
taddharmabhyaḥ
|
Ablative |
तद्धर्मणः
taddharmaṇaḥ
|
तद्धर्मभ्याम्
taddharmabhyām
|
तद्धर्मभ्यः
taddharmabhyaḥ
|
Genitive |
तद्धर्मणः
taddharmaṇaḥ
|
तद्धर्मणोः
taddharmaṇoḥ
|
तद्धर्मणाम्
taddharmaṇām
|
Locative |
तद्धर्मणि
taddharmaṇi
|
तद्धर्मणोः
taddharmaṇoḥ
|
तद्धर्मसु
taddharmasu
|