Sanskrit tools

Sanskrit declension


Declension of तद्धर्मा taddharmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्धर्मा taddharmā
तद्धर्मे taddharme
तद्धर्माः taddharmāḥ
Vocative तद्धर्मे taddharme
तद्धर्मे taddharme
तद्धर्माः taddharmāḥ
Accusative तद्धर्माम् taddharmām
तद्धर्मे taddharme
तद्धर्माः taddharmāḥ
Instrumental तद्धर्मया taddharmayā
तद्धर्माभ्याम् taddharmābhyām
तद्धर्माभिः taddharmābhiḥ
Dative तद्धर्मायै taddharmāyai
तद्धर्माभ्याम् taddharmābhyām
तद्धर्माभ्यः taddharmābhyaḥ
Ablative तद्धर्मायाः taddharmāyāḥ
तद्धर्माभ्याम् taddharmābhyām
तद्धर्माभ्यः taddharmābhyaḥ
Genitive तद्धर्मायाः taddharmāyāḥ
तद्धर्मयोः taddharmayoḥ
तद्धर्माणाम् taddharmāṇām
Locative तद्धर्मायाम् taddharmāyām
तद्धर्मयोः taddharmayoḥ
तद्धर्मासु taddharmāsu