| Singular | Dual | Plural |
Nominative |
तद्धर्मा
taddharmā
|
तद्धर्मे
taddharme
|
तद्धर्माः
taddharmāḥ
|
Vocative |
तद्धर्मे
taddharme
|
तद्धर्मे
taddharme
|
तद्धर्माः
taddharmāḥ
|
Accusative |
तद्धर्माम्
taddharmām
|
तद्धर्मे
taddharme
|
तद्धर्माः
taddharmāḥ
|
Instrumental |
तद्धर्मया
taddharmayā
|
तद्धर्माभ्याम्
taddharmābhyām
|
तद्धर्माभिः
taddharmābhiḥ
|
Dative |
तद्धर्मायै
taddharmāyai
|
तद्धर्माभ्याम्
taddharmābhyām
|
तद्धर्माभ्यः
taddharmābhyaḥ
|
Ablative |
तद्धर्मायाः
taddharmāyāḥ
|
तद्धर्माभ्याम्
taddharmābhyām
|
तद्धर्माभ्यः
taddharmābhyaḥ
|
Genitive |
तद्धर्मायाः
taddharmāyāḥ
|
तद्धर्मयोः
taddharmayoḥ
|
तद्धर्माणाम्
taddharmāṇām
|
Locative |
तद्धर्मायाम्
taddharmāyām
|
तद्धर्मयोः
taddharmayoḥ
|
तद्धर्मासु
taddharmāsu
|