| Singular | Dual | Plural |
Nominative |
तद्धर्मी
taddharmī
|
तद्धर्मिणौ
taddharmiṇau
|
तद्धर्मिणः
taddharmiṇaḥ
|
Vocative |
तद्धर्मिन्
taddharmin
|
तद्धर्मिणौ
taddharmiṇau
|
तद्धर्मिणः
taddharmiṇaḥ
|
Accusative |
तद्धर्मिणम्
taddharmiṇam
|
तद्धर्मिणौ
taddharmiṇau
|
तद्धर्मिणः
taddharmiṇaḥ
|
Instrumental |
तद्धर्मिणा
taddharmiṇā
|
तद्धर्मिभ्याम्
taddharmibhyām
|
तद्धर्मिभिः
taddharmibhiḥ
|
Dative |
तद्धर्मिणे
taddharmiṇe
|
तद्धर्मिभ्याम्
taddharmibhyām
|
तद्धर्मिभ्यः
taddharmibhyaḥ
|
Ablative |
तद्धर्मिणः
taddharmiṇaḥ
|
तद्धर्मिभ्याम्
taddharmibhyām
|
तद्धर्मिभ्यः
taddharmibhyaḥ
|
Genitive |
तद्धर्मिणः
taddharmiṇaḥ
|
तद्धर्मिणोः
taddharmiṇoḥ
|
तद्धर्मिणम्
taddharmiṇam
|
Locative |
तद्धर्मिणि
taddharmiṇi
|
तद्धर्मिणोः
taddharmiṇoḥ
|
तद्धर्मिषु
taddharmiṣu
|