| Singular | Dual | Plural |
| Nominative |
तद्धर्मी
taddharmī
|
तद्धर्मिणौ
taddharmiṇau
|
तद्धर्मिणः
taddharmiṇaḥ
|
| Vocative |
तद्धर्मिन्
taddharmin
|
तद्धर्मिणौ
taddharmiṇau
|
तद्धर्मिणः
taddharmiṇaḥ
|
| Accusative |
तद्धर्मिणम्
taddharmiṇam
|
तद्धर्मिणौ
taddharmiṇau
|
तद्धर्मिणः
taddharmiṇaḥ
|
| Instrumental |
तद्धर्मिणा
taddharmiṇā
|
तद्धर्मिभ्याम्
taddharmibhyām
|
तद्धर्मिभिः
taddharmibhiḥ
|
| Dative |
तद्धर्मिणे
taddharmiṇe
|
तद्धर्मिभ्याम्
taddharmibhyām
|
तद्धर्मिभ्यः
taddharmibhyaḥ
|
| Ablative |
तद्धर्मिणः
taddharmiṇaḥ
|
तद्धर्मिभ्याम्
taddharmibhyām
|
तद्धर्मिभ्यः
taddharmibhyaḥ
|
| Genitive |
तद्धर्मिणः
taddharmiṇaḥ
|
तद्धर्मिणोः
taddharmiṇoḥ
|
तद्धर्मिणम्
taddharmiṇam
|
| Locative |
तद्धर्मिणि
taddharmiṇi
|
तद्धर्मिणोः
taddharmiṇoḥ
|
तद्धर्मिषु
taddharmiṣu
|