Sanskrit tools

Sanskrit declension


Declension of तद्धर्मिन् taddharmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तद्धर्मी taddharmī
तद्धर्मिणौ taddharmiṇau
तद्धर्मिणः taddharmiṇaḥ
Vocative तद्धर्मिन् taddharmin
तद्धर्मिणौ taddharmiṇau
तद्धर्मिणः taddharmiṇaḥ
Accusative तद्धर्मिणम् taddharmiṇam
तद्धर्मिणौ taddharmiṇau
तद्धर्मिणः taddharmiṇaḥ
Instrumental तद्धर्मिणा taddharmiṇā
तद्धर्मिभ्याम् taddharmibhyām
तद्धर्मिभिः taddharmibhiḥ
Dative तद्धर्मिणे taddharmiṇe
तद्धर्मिभ्याम् taddharmibhyām
तद्धर्मिभ्यः taddharmibhyaḥ
Ablative तद्धर्मिणः taddharmiṇaḥ
तद्धर्मिभ्याम् taddharmibhyām
तद्धर्मिभ्यः taddharmibhyaḥ
Genitive तद्धर्मिणः taddharmiṇaḥ
तद्धर्मिणोः taddharmiṇoḥ
तद्धर्मिणम् taddharmiṇam
Locative तद्धर्मिणि taddharmiṇi
तद्धर्मिणोः taddharmiṇoḥ
तद्धर्मिषु taddharmiṣu