| Singular | Dual | Plural |
Nominative |
तद्धर्म्यः
taddharmyaḥ
|
तद्धर्म्यौ
taddharmyau
|
तद्धर्म्याः
taddharmyāḥ
|
Vocative |
तद्धर्म्य
taddharmya
|
तद्धर्म्यौ
taddharmyau
|
तद्धर्म्याः
taddharmyāḥ
|
Accusative |
तद्धर्म्यम्
taddharmyam
|
तद्धर्म्यौ
taddharmyau
|
तद्धर्म्यान्
taddharmyān
|
Instrumental |
तद्धर्म्येण
taddharmyeṇa
|
तद्धर्म्याभ्याम्
taddharmyābhyām
|
तद्धर्म्यैः
taddharmyaiḥ
|
Dative |
तद्धर्म्याय
taddharmyāya
|
तद्धर्म्याभ्याम्
taddharmyābhyām
|
तद्धर्म्येभ्यः
taddharmyebhyaḥ
|
Ablative |
तद्धर्म्यात्
taddharmyāt
|
तद्धर्म्याभ्याम्
taddharmyābhyām
|
तद्धर्म्येभ्यः
taddharmyebhyaḥ
|
Genitive |
तद्धर्म्यस्य
taddharmyasya
|
तद्धर्म्ययोः
taddharmyayoḥ
|
तद्धर्म्याणाम्
taddharmyāṇām
|
Locative |
तद्धर्म्ये
taddharmye
|
तद्धर्म्ययोः
taddharmyayoḥ
|
तद्धर्म्येषु
taddharmyeṣu
|