| Singular | Dual | Plural |
Nominative |
तद्धर्म्या
taddharmyā
|
तद्धर्म्ये
taddharmye
|
तद्धर्म्याः
taddharmyāḥ
|
Vocative |
तद्धर्म्ये
taddharmye
|
तद्धर्म्ये
taddharmye
|
तद्धर्म्याः
taddharmyāḥ
|
Accusative |
तद्धर्म्याम्
taddharmyām
|
तद्धर्म्ये
taddharmye
|
तद्धर्म्याः
taddharmyāḥ
|
Instrumental |
तद्धर्म्यया
taddharmyayā
|
तद्धर्म्याभ्याम्
taddharmyābhyām
|
तद्धर्म्याभिः
taddharmyābhiḥ
|
Dative |
तद्धर्म्यायै
taddharmyāyai
|
तद्धर्म्याभ्याम्
taddharmyābhyām
|
तद्धर्म्याभ्यः
taddharmyābhyaḥ
|
Ablative |
तद्धर्म्यायाः
taddharmyāyāḥ
|
तद्धर्म्याभ्याम्
taddharmyābhyām
|
तद्धर्म्याभ्यः
taddharmyābhyaḥ
|
Genitive |
तद्धर्म्यायाः
taddharmyāyāḥ
|
तद्धर्म्ययोः
taddharmyayoḥ
|
तद्धर्म्याणाम्
taddharmyāṇām
|
Locative |
तद्धर्म्यायाम्
taddharmyāyām
|
तद्धर्म्ययोः
taddharmyayoḥ
|
तद्धर्म्यासु
taddharmyāsu
|