Sanskrit tools

Sanskrit declension


Declension of तद्धारण taddhāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्धारणम् taddhāraṇam
तद्धारणे taddhāraṇe
तद्धारणानि taddhāraṇāni
Vocative तद्धारण taddhāraṇa
तद्धारणे taddhāraṇe
तद्धारणानि taddhāraṇāni
Accusative तद्धारणम् taddhāraṇam
तद्धारणे taddhāraṇe
तद्धारणानि taddhāraṇāni
Instrumental तद्धारणेन taddhāraṇena
तद्धारणाभ्याम् taddhāraṇābhyām
तद्धारणैः taddhāraṇaiḥ
Dative तद्धारणाय taddhāraṇāya
तद्धारणाभ्याम् taddhāraṇābhyām
तद्धारणेभ्यः taddhāraṇebhyaḥ
Ablative तद्धारणात् taddhāraṇāt
तद्धारणाभ्याम् taddhāraṇābhyām
तद्धारणेभ्यः taddhāraṇebhyaḥ
Genitive तद्धारणस्य taddhāraṇasya
तद्धारणयोः taddhāraṇayoḥ
तद्धारणानाम् taddhāraṇānām
Locative तद्धारणे taddhāraṇe
तद्धारणयोः taddhāraṇayoḥ
तद्धारणेषु taddhāraṇeṣu