| Singular | Dual | Plural |
Nominative |
तद्धारणम्
taddhāraṇam
|
तद्धारणे
taddhāraṇe
|
तद्धारणानि
taddhāraṇāni
|
Vocative |
तद्धारण
taddhāraṇa
|
तद्धारणे
taddhāraṇe
|
तद्धारणानि
taddhāraṇāni
|
Accusative |
तद्धारणम्
taddhāraṇam
|
तद्धारणे
taddhāraṇe
|
तद्धारणानि
taddhāraṇāni
|
Instrumental |
तद्धारणेन
taddhāraṇena
|
तद्धारणाभ्याम्
taddhāraṇābhyām
|
तद्धारणैः
taddhāraṇaiḥ
|
Dative |
तद्धारणाय
taddhāraṇāya
|
तद्धारणाभ्याम्
taddhāraṇābhyām
|
तद्धारणेभ्यः
taddhāraṇebhyaḥ
|
Ablative |
तद्धारणात्
taddhāraṇāt
|
तद्धारणाभ्याम्
taddhāraṇābhyām
|
तद्धारणेभ्यः
taddhāraṇebhyaḥ
|
Genitive |
तद्धारणस्य
taddhāraṇasya
|
तद्धारणयोः
taddhāraṇayoḥ
|
तद्धारणानाम्
taddhāraṇānām
|
Locative |
तद्धारणे
taddhāraṇe
|
तद्धारणयोः
taddhāraṇayoḥ
|
तद्धारणेषु
taddhāraṇeṣu
|