Singular | Dual | Plural | |
Nominative |
तद्बन्धु
tadbandhu |
तद्बन्धुनी
tadbandhunī |
तद्बन्धूनि
tadbandhūni |
Vocative |
तद्बन्धो
tadbandho तद्बन्धु tadbandhu |
तद्बन्धुनी
tadbandhunī |
तद्बन्धूनि
tadbandhūni |
Accusative |
तद्बन्धु
tadbandhu |
तद्बन्धुनी
tadbandhunī |
तद्बन्धूनि
tadbandhūni |
Instrumental |
तद्बन्धुना
tadbandhunā |
तद्बन्धुभ्याम्
tadbandhubhyām |
तद्बन्धुभिः
tadbandhubhiḥ |
Dative |
तद्बन्धुने
tadbandhune |
तद्बन्धुभ्याम्
tadbandhubhyām |
तद्बन्धुभ्यः
tadbandhubhyaḥ |
Ablative |
तद्बन्धुनः
tadbandhunaḥ |
तद्बन्धुभ्याम्
tadbandhubhyām |
तद्बन्धुभ्यः
tadbandhubhyaḥ |
Genitive |
तद्बन्धुनः
tadbandhunaḥ |
तद्बन्धुनोः
tadbandhunoḥ |
तद्बन्धूनाम्
tadbandhūnām |
Locative |
तद्बन्धुनि
tadbandhuni |
तद्बन्धुनोः
tadbandhunoḥ |
तद्बन्धुषु
tadbandhuṣu |