Sanskrit tools

Sanskrit declension


Declension of तद्बन्धु tadbandhu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्बन्धु tadbandhu
तद्बन्धुनी tadbandhunī
तद्बन्धूनि tadbandhūni
Vocative तद्बन्धो tadbandho
तद्बन्धु tadbandhu
तद्बन्धुनी tadbandhunī
तद्बन्धूनि tadbandhūni
Accusative तद्बन्धु tadbandhu
तद्बन्धुनी tadbandhunī
तद्बन्धूनि tadbandhūni
Instrumental तद्बन्धुना tadbandhunā
तद्बन्धुभ्याम् tadbandhubhyām
तद्बन्धुभिः tadbandhubhiḥ
Dative तद्बन्धुने tadbandhune
तद्बन्धुभ्याम् tadbandhubhyām
तद्बन्धुभ्यः tadbandhubhyaḥ
Ablative तद्बन्धुनः tadbandhunaḥ
तद्बन्धुभ्याम् tadbandhubhyām
तद्बन्धुभ्यः tadbandhubhyaḥ
Genitive तद्बन्धुनः tadbandhunaḥ
तद्बन्धुनोः tadbandhunoḥ
तद्बन्धूनाम् tadbandhūnām
Locative तद्बन्धुनि tadbandhuni
तद्बन्धुनोः tadbandhunoḥ
तद्बन्धुषु tadbandhuṣu