Sanskrit tools

Sanskrit declension


Declension of तद्बल tadbala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्बलः tadbalaḥ
तद्बलौ tadbalau
तद्बलाः tadbalāḥ
Vocative तद्बल tadbala
तद्बलौ tadbalau
तद्बलाः tadbalāḥ
Accusative तद्बलम् tadbalam
तद्बलौ tadbalau
तद्बलान् tadbalān
Instrumental तद्बलेन tadbalena
तद्बलाभ्याम् tadbalābhyām
तद्बलैः tadbalaiḥ
Dative तद्बलाय tadbalāya
तद्बलाभ्याम् tadbalābhyām
तद्बलेभ्यः tadbalebhyaḥ
Ablative तद्बलात् tadbalāt
तद्बलाभ्याम् tadbalābhyām
तद्बलेभ्यः tadbalebhyaḥ
Genitive तद्बलस्य tadbalasya
तद्बलयोः tadbalayoḥ
तद्बलानाम् tadbalānām
Locative तद्बले tadbale
तद्बलयोः tadbalayoḥ
तद्बलेषु tadbaleṣu