Singular | Dual | Plural | |
Nominative |
तद्बहुः
tadbahuḥ |
तद्बहू
tadbahū |
तद्बहवः
tadbahavaḥ |
Vocative |
तद्बहो
tadbaho |
तद्बहू
tadbahū |
तद्बहवः
tadbahavaḥ |
Accusative |
तद्बहुम्
tadbahum |
तद्बहू
tadbahū |
तद्बहूः
tadbahūḥ |
Instrumental |
तद्बह्वा
tadbahvā |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभिः
tadbahubhiḥ |
Dative |
तद्बहवे
tadbahave तद्बह्वै tadbahvai |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभ्यः
tadbahubhyaḥ |
Ablative |
तद्बहोः
tadbahoḥ तद्बह्वाः tadbahvāḥ |
तद्बहुभ्याम्
tadbahubhyām |
तद्बहुभ्यः
tadbahubhyaḥ |
Genitive |
तद्बहोः
tadbahoḥ तद्बह्वाः tadbahvāḥ |
तद्बह्वोः
tadbahvoḥ |
तद्बहूनाम्
tadbahūnām |
Locative |
तद्बहौ
tadbahau तद्बह्वाम् tadbahvām |
तद्बह्वोः
tadbahvoḥ |
तद्बहुषु
tadbahuṣu |