Sanskrit tools

Sanskrit declension


Declension of तद्भव tadbhava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्भवम् tadbhavam
तद्भवे tadbhave
तद्भवानि tadbhavāni
Vocative तद्भव tadbhava
तद्भवे tadbhave
तद्भवानि tadbhavāni
Accusative तद्भवम् tadbhavam
तद्भवे tadbhave
तद्भवानि tadbhavāni
Instrumental तद्भवेन tadbhavena
तद्भवाभ्याम् tadbhavābhyām
तद्भवैः tadbhavaiḥ
Dative तद्भवाय tadbhavāya
तद्भवाभ्याम् tadbhavābhyām
तद्भवेभ्यः tadbhavebhyaḥ
Ablative तद्भवात् tadbhavāt
तद्भवाभ्याम् tadbhavābhyām
तद्भवेभ्यः tadbhavebhyaḥ
Genitive तद्भवस्य tadbhavasya
तद्भवयोः tadbhavayoḥ
तद्भवानाम् tadbhavānām
Locative तद्भवे tadbhave
तद्भवयोः tadbhavayoḥ
तद्भवेषु tadbhaveṣu