Singular | Dual | Plural | |
Nominative |
तद्भवम्
tadbhavam |
तद्भवे
tadbhave |
तद्भवानि
tadbhavāni |
Vocative |
तद्भव
tadbhava |
तद्भवे
tadbhave |
तद्भवानि
tadbhavāni |
Accusative |
तद्भवम्
tadbhavam |
तद्भवे
tadbhave |
तद्भवानि
tadbhavāni |
Instrumental |
तद्भवेन
tadbhavena |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवैः
tadbhavaiḥ |
Dative |
तद्भवाय
tadbhavāya |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवेभ्यः
tadbhavebhyaḥ |
Ablative |
तद्भवात्
tadbhavāt |
तद्भवाभ्याम्
tadbhavābhyām |
तद्भवेभ्यः
tadbhavebhyaḥ |
Genitive |
तद्भवस्य
tadbhavasya |
तद्भवयोः
tadbhavayoḥ |
तद्भवानाम्
tadbhavānām |
Locative |
तद्भवे
tadbhave |
तद्भवयोः
tadbhavayoḥ |
तद्भवेषु
tadbhaveṣu |