Sanskrit tools

Sanskrit declension


Declension of तद्भाव tadbhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्भावः tadbhāvaḥ
तद्भावौ tadbhāvau
तद्भावाः tadbhāvāḥ
Vocative तद्भाव tadbhāva
तद्भावौ tadbhāvau
तद्भावाः tadbhāvāḥ
Accusative तद्भावम् tadbhāvam
तद्भावौ tadbhāvau
तद्भावान् tadbhāvān
Instrumental तद्भावेन tadbhāvena
तद्भावाभ्याम् tadbhāvābhyām
तद्भावैः tadbhāvaiḥ
Dative तद्भावाय tadbhāvāya
तद्भावाभ्याम् tadbhāvābhyām
तद्भावेभ्यः tadbhāvebhyaḥ
Ablative तद्भावात् tadbhāvāt
तद्भावाभ्याम् tadbhāvābhyām
तद्भावेभ्यः tadbhāvebhyaḥ
Genitive तद्भावस्य tadbhāvasya
तद्भावयोः tadbhāvayoḥ
तद्भावानाम् tadbhāvānām
Locative तद्भावे tadbhāve
तद्भावयोः tadbhāvayoḥ
तद्भावेषु tadbhāveṣu