Singular | Dual | Plural | |
Nominative |
तद्भावः
tadbhāvaḥ |
तद्भावौ
tadbhāvau |
तद्भावाः
tadbhāvāḥ |
Vocative |
तद्भाव
tadbhāva |
तद्भावौ
tadbhāvau |
तद्भावाः
tadbhāvāḥ |
Accusative |
तद्भावम्
tadbhāvam |
तद्भावौ
tadbhāvau |
तद्भावान्
tadbhāvān |
Instrumental |
तद्भावेन
tadbhāvena |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावैः
tadbhāvaiḥ |
Dative |
तद्भावाय
tadbhāvāya |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावेभ्यः
tadbhāvebhyaḥ |
Ablative |
तद्भावात्
tadbhāvāt |
तद्भावाभ्याम्
tadbhāvābhyām |
तद्भावेभ्यः
tadbhāvebhyaḥ |
Genitive |
तद्भावस्य
tadbhāvasya |
तद्भावयोः
tadbhāvayoḥ |
तद्भावानाम्
tadbhāvānām |
Locative |
तद्भावे
tadbhāve |
तद्भावयोः
tadbhāvayoḥ |
तद्भावेषु
tadbhāveṣu |