Sanskrit tools

Sanskrit declension


Declension of तद्भिन्न tadbhinna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्भिन्नम् tadbhinnam
तद्भिन्ने tadbhinne
तद्भिन्नानि tadbhinnāni
Vocative तद्भिन्न tadbhinna
तद्भिन्ने tadbhinne
तद्भिन्नानि tadbhinnāni
Accusative तद्भिन्नम् tadbhinnam
तद्भिन्ने tadbhinne
तद्भिन्नानि tadbhinnāni
Instrumental तद्भिन्नेन tadbhinnena
तद्भिन्नाभ्याम् tadbhinnābhyām
तद्भिन्नैः tadbhinnaiḥ
Dative तद्भिन्नाय tadbhinnāya
तद्भिन्नाभ्याम् tadbhinnābhyām
तद्भिन्नेभ्यः tadbhinnebhyaḥ
Ablative तद्भिन्नात् tadbhinnāt
तद्भिन्नाभ्याम् tadbhinnābhyām
तद्भिन्नेभ्यः tadbhinnebhyaḥ
Genitive तद्भिन्नस्य tadbhinnasya
तद्भिन्नयोः tadbhinnayoḥ
तद्भिन्नानाम् tadbhinnānām
Locative तद्भिन्ने tadbhinne
तद्भिन्नयोः tadbhinnayoḥ
तद्भिन्नेषु tadbhinneṣu