| Singular | Dual | Plural |
| Nominative |
तद्भिन्नम्
tadbhinnam
|
तद्भिन्ने
tadbhinne
|
तद्भिन्नानि
tadbhinnāni
|
| Vocative |
तद्भिन्न
tadbhinna
|
तद्भिन्ने
tadbhinne
|
तद्भिन्नानि
tadbhinnāni
|
| Accusative |
तद्भिन्नम्
tadbhinnam
|
तद्भिन्ने
tadbhinne
|
तद्भिन्नानि
tadbhinnāni
|
| Instrumental |
तद्भिन्नेन
tadbhinnena
|
तद्भिन्नाभ्याम्
tadbhinnābhyām
|
तद्भिन्नैः
tadbhinnaiḥ
|
| Dative |
तद्भिन्नाय
tadbhinnāya
|
तद्भिन्नाभ्याम्
tadbhinnābhyām
|
तद्भिन्नेभ्यः
tadbhinnebhyaḥ
|
| Ablative |
तद्भिन्नात्
tadbhinnāt
|
तद्भिन्नाभ्याम्
tadbhinnābhyām
|
तद्भिन्नेभ्यः
tadbhinnebhyaḥ
|
| Genitive |
तद्भिन्नस्य
tadbhinnasya
|
तद्भिन्नयोः
tadbhinnayoḥ
|
तद्भिन्नानाम्
tadbhinnānām
|
| Locative |
तद्भिन्ने
tadbhinne
|
तद्भिन्नयोः
tadbhinnayoḥ
|
तद्भिन्नेषु
tadbhinneṣu
|