Singular | Dual | Plural | |
Nominative |
तद्भूतम्
tadbhūtam |
तद्भूते
tadbhūte |
तद्भूतानि
tadbhūtāni |
Vocative |
तद्भूत
tadbhūta |
तद्भूते
tadbhūte |
तद्भूतानि
tadbhūtāni |
Accusative |
तद्भूतम्
tadbhūtam |
तद्भूते
tadbhūte |
तद्भूतानि
tadbhūtāni |
Instrumental |
तद्भूतेन
tadbhūtena |
तद्भूताभ्याम्
tadbhūtābhyām |
तद्भूतैः
tadbhūtaiḥ |
Dative |
तद्भूताय
tadbhūtāya |
तद्भूताभ्याम्
tadbhūtābhyām |
तद्भूतेभ्यः
tadbhūtebhyaḥ |
Ablative |
तद्भूतात्
tadbhūtāt |
तद्भूताभ्याम्
tadbhūtābhyām |
तद्भूतेभ्यः
tadbhūtebhyaḥ |
Genitive |
तद्भूतस्य
tadbhūtasya |
तद्भूतयोः
tadbhūtayoḥ |
तद्भूतानाम्
tadbhūtānām |
Locative |
तद्भूते
tadbhūte |
तद्भूतयोः
tadbhūtayoḥ |
तद्भूतेषु
tadbhūteṣu |