Sanskrit tools

Sanskrit declension


Declension of तद्भूत tadbhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्भूतम् tadbhūtam
तद्भूते tadbhūte
तद्भूतानि tadbhūtāni
Vocative तद्भूत tadbhūta
तद्भूते tadbhūte
तद्भूतानि tadbhūtāni
Accusative तद्भूतम् tadbhūtam
तद्भूते tadbhūte
तद्भूतानि tadbhūtāni
Instrumental तद्भूतेन tadbhūtena
तद्भूताभ्याम् tadbhūtābhyām
तद्भूतैः tadbhūtaiḥ
Dative तद्भूताय tadbhūtāya
तद्भूताभ्याम् tadbhūtābhyām
तद्भूतेभ्यः tadbhūtebhyaḥ
Ablative तद्भूतात् tadbhūtāt
तद्भूताभ्याम् tadbhūtābhyām
तद्भूतेभ्यः tadbhūtebhyaḥ
Genitive तद्भूतस्य tadbhūtasya
तद्भूतयोः tadbhūtayoḥ
तद्भूतानाम् tadbhūtānām
Locative तद्भूते tadbhūte
तद्भूतयोः tadbhūtayoḥ
तद्भूतेषु tadbhūteṣu