Singular | Dual | Plural | |
Nominative |
तद्रूपम्
tadrūpam |
तद्रूपे
tadrūpe |
तद्रूपाणि
tadrūpāṇi |
Vocative |
तद्रूप
tadrūpa |
तद्रूपे
tadrūpe |
तद्रूपाणि
tadrūpāṇi |
Accusative |
तद्रूपम्
tadrūpam |
तद्रूपे
tadrūpe |
तद्रूपाणि
tadrūpāṇi |
Instrumental |
तद्रूपेण
tadrūpeṇa |
तद्रूपाभ्याम्
tadrūpābhyām |
तद्रूपैः
tadrūpaiḥ |
Dative |
तद्रूपाय
tadrūpāya |
तद्रूपाभ्याम्
tadrūpābhyām |
तद्रूपेभ्यः
tadrūpebhyaḥ |
Ablative |
तद्रूपात्
tadrūpāt |
तद्रूपाभ्याम्
tadrūpābhyām |
तद्रूपेभ्यः
tadrūpebhyaḥ |
Genitive |
तद्रूपस्य
tadrūpasya |
तद्रूपयोः
tadrūpayoḥ |
तद्रूपाणाम्
tadrūpāṇām |
Locative |
तद्रूपे
tadrūpe |
तद्रूपयोः
tadrūpayoḥ |
तद्रूपेषु
tadrūpeṣu |