Sanskrit tools

Sanskrit declension


Declension of तद्वचःप्रतीता tadvacaḥpratītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्वचःप्रतीता tadvacaḥpratītā
तद्वचःप्रतीते tadvacaḥpratīte
तद्वचःप्रतीताः tadvacaḥpratītāḥ
Vocative तद्वचःप्रतीते tadvacaḥpratīte
तद्वचःप्रतीते tadvacaḥpratīte
तद्वचःप्रतीताः tadvacaḥpratītāḥ
Accusative तद्वचःप्रतीताम् tadvacaḥpratītām
तद्वचःप्रतीते tadvacaḥpratīte
तद्वचःप्रतीताः tadvacaḥpratītāḥ
Instrumental तद्वचःप्रतीतया tadvacaḥpratītayā
तद्वचःप्रतीताभ्याम् tadvacaḥpratītābhyām
तद्वचःप्रतीताभिः tadvacaḥpratītābhiḥ
Dative तद्वचःप्रतीतायै tadvacaḥpratītāyai
तद्वचःप्रतीताभ्याम् tadvacaḥpratītābhyām
तद्वचःप्रतीताभ्यः tadvacaḥpratītābhyaḥ
Ablative तद्वचःप्रतीतायाः tadvacaḥpratītāyāḥ
तद्वचःप्रतीताभ्याम् tadvacaḥpratītābhyām
तद्वचःप्रतीताभ्यः tadvacaḥpratītābhyaḥ
Genitive तद्वचःप्रतीतायाः tadvacaḥpratītāyāḥ
तद्वचःप्रतीतयोः tadvacaḥpratītayoḥ
तद्वचःप्रतीतानाम् tadvacaḥpratītānām
Locative तद्वचःप्रतीतायाम् tadvacaḥpratītāyām
तद्वचःप्रतीतयोः tadvacaḥpratītayoḥ
तद्वचःप्रतीतासु tadvacaḥpratītāsu