Sanskrit tools

Sanskrit declension


Declension of तद्वचःप्रतीत tadvacaḥpratīta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्वचःप्रतीतम् tadvacaḥpratītam
तद्वचःप्रतीते tadvacaḥpratīte
तद्वचःप्रतीतानि tadvacaḥpratītāni
Vocative तद्वचःप्रतीत tadvacaḥpratīta
तद्वचःप्रतीते tadvacaḥpratīte
तद्वचःप्रतीतानि tadvacaḥpratītāni
Accusative तद्वचःप्रतीतम् tadvacaḥpratītam
तद्वचःप्रतीते tadvacaḥpratīte
तद्वचःप्रतीतानि tadvacaḥpratītāni
Instrumental तद्वचःप्रतीतेन tadvacaḥpratītena
तद्वचःप्रतीताभ्याम् tadvacaḥpratītābhyām
तद्वचःप्रतीतैः tadvacaḥpratītaiḥ
Dative तद्वचःप्रतीताय tadvacaḥpratītāya
तद्वचःप्रतीताभ्याम् tadvacaḥpratītābhyām
तद्वचःप्रतीतेभ्यः tadvacaḥpratītebhyaḥ
Ablative तद्वचःप्रतीतात् tadvacaḥpratītāt
तद्वचःप्रतीताभ्याम् tadvacaḥpratītābhyām
तद्वचःप्रतीतेभ्यः tadvacaḥpratītebhyaḥ
Genitive तद्वचःप्रतीतस्य tadvacaḥpratītasya
तद्वचःप्रतीतयोः tadvacaḥpratītayoḥ
तद्वचःप्रतीतानाम् tadvacaḥpratītānām
Locative तद्वचःप्रतीते tadvacaḥpratīte
तद्वचःप्रतीतयोः tadvacaḥpratītayoḥ
तद्वचःप्रतीतेषु tadvacaḥpratīteṣu