Singular | Dual | Plural | |
Nominative |
तद्वयाः
tadvayāḥ |
तद्वयसौ
tadvayasau |
तद्वयसः
tadvayasaḥ |
Vocative |
तद्वयः
tadvayaḥ |
तद्वयसौ
tadvayasau |
तद्वयसः
tadvayasaḥ |
Accusative |
तद्वयसम्
tadvayasam |
तद्वयसौ
tadvayasau |
तद्वयसः
tadvayasaḥ |
Instrumental |
तद्वयसा
tadvayasā |
तद्वयोभ्याम्
tadvayobhyām |
तद्वयोभिः
tadvayobhiḥ |
Dative |
तद्वयसे
tadvayase |
तद्वयोभ्याम्
tadvayobhyām |
तद्वयोभ्यः
tadvayobhyaḥ |
Ablative |
तद्वयसः
tadvayasaḥ |
तद्वयोभ्याम्
tadvayobhyām |
तद्वयोभ्यः
tadvayobhyaḥ |
Genitive |
तद्वयसः
tadvayasaḥ |
तद्वयसोः
tadvayasoḥ |
तद्वयसाम्
tadvayasām |
Locative |
तद्वयसि
tadvayasi |
तद्वयसोः
tadvayasoḥ |
तद्वयःसु
tadvayaḥsu तद्वयस्सु tadvayassu |