Sanskrit tools

Sanskrit declension


Declension of तद्वश tadvaśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्वशः tadvaśaḥ
तद्वशौ tadvaśau
तद्वशाः tadvaśāḥ
Vocative तद्वश tadvaśa
तद्वशौ tadvaśau
तद्वशाः tadvaśāḥ
Accusative तद्वशम् tadvaśam
तद्वशौ tadvaśau
तद्वशान् tadvaśān
Instrumental तद्वशेन tadvaśena
तद्वशाभ्याम् tadvaśābhyām
तद्वशैः tadvaśaiḥ
Dative तद्वशाय tadvaśāya
तद्वशाभ्याम् tadvaśābhyām
तद्वशेभ्यः tadvaśebhyaḥ
Ablative तद्वशात् tadvaśāt
तद्वशाभ्याम् tadvaśābhyām
तद्वशेभ्यः tadvaśebhyaḥ
Genitive तद्वशस्य tadvaśasya
तद्वशयोः tadvaśayoḥ
तद्वशानाम् tadvaśānām
Locative तद्वशे tadvaśe
तद्वशयोः tadvaśayoḥ
तद्वशेषु tadvaśeṣu