Sanskrit tools

Sanskrit declension


Declension of तद्वश tadvaśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्वशम् tadvaśam
तद्वशे tadvaśe
तद्वशानि tadvaśāni
Vocative तद्वश tadvaśa
तद्वशे tadvaśe
तद्वशानि tadvaśāni
Accusative तद्वशम् tadvaśam
तद्वशे tadvaśe
तद्वशानि tadvaśāni
Instrumental तद्वशेन tadvaśena
तद्वशाभ्याम् tadvaśābhyām
तद्वशैः tadvaśaiḥ
Dative तद्वशाय tadvaśāya
तद्वशाभ्याम् tadvaśābhyām
तद्वशेभ्यः tadvaśebhyaḥ
Ablative तद्वशात् tadvaśāt
तद्वशाभ्याम् tadvaśābhyām
तद्वशेभ्यः tadvaśebhyaḥ
Genitive तद्वशस्य tadvaśasya
तद्वशयोः tadvaśayoḥ
तद्वशानाम् tadvaśānām
Locative तद्वशे tadvaśe
तद्वशयोः tadvaśayoḥ
तद्वशेषु tadvaśeṣu