Sanskrit tools

Sanskrit declension


Declension of तद्वाचक tadvācaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्वाचकः tadvācakaḥ
तद्वाचकौ tadvācakau
तद्वाचकाः tadvācakāḥ
Vocative तद्वाचक tadvācaka
तद्वाचकौ tadvācakau
तद्वाचकाः tadvācakāḥ
Accusative तद्वाचकम् tadvācakam
तद्वाचकौ tadvācakau
तद्वाचकान् tadvācakān
Instrumental तद्वाचकेन tadvācakena
तद्वाचकाभ्याम् tadvācakābhyām
तद्वाचकैः tadvācakaiḥ
Dative तद्वाचकाय tadvācakāya
तद्वाचकाभ्याम् tadvācakābhyām
तद्वाचकेभ्यः tadvācakebhyaḥ
Ablative तद्वाचकात् tadvācakāt
तद्वाचकाभ्याम् tadvācakābhyām
तद्वाचकेभ्यः tadvācakebhyaḥ
Genitive तद्वाचकस्य tadvācakasya
तद्वाचकयोः tadvācakayoḥ
तद्वाचकानाम् tadvācakānām
Locative तद्वाचके tadvācake
तद्वाचकयोः tadvācakayoḥ
तद्वाचकेषु tadvācakeṣu