| Singular | Dual | Plural |
Nominative |
तद्वाचकः
tadvācakaḥ
|
तद्वाचकौ
tadvācakau
|
तद्वाचकाः
tadvācakāḥ
|
Vocative |
तद्वाचक
tadvācaka
|
तद्वाचकौ
tadvācakau
|
तद्वाचकाः
tadvācakāḥ
|
Accusative |
तद्वाचकम्
tadvācakam
|
तद्वाचकौ
tadvācakau
|
तद्वाचकान्
tadvācakān
|
Instrumental |
तद्वाचकेन
tadvācakena
|
तद्वाचकाभ्याम्
tadvācakābhyām
|
तद्वाचकैः
tadvācakaiḥ
|
Dative |
तद्वाचकाय
tadvācakāya
|
तद्वाचकाभ्याम्
tadvācakābhyām
|
तद्वाचकेभ्यः
tadvācakebhyaḥ
|
Ablative |
तद्वाचकात्
tadvācakāt
|
तद्वाचकाभ्याम्
tadvācakābhyām
|
तद्वाचकेभ्यः
tadvācakebhyaḥ
|
Genitive |
तद्वाचकस्य
tadvācakasya
|
तद्वाचकयोः
tadvācakayoḥ
|
तद्वाचकानाम्
tadvācakānām
|
Locative |
तद्वाचके
tadvācake
|
तद्वाचकयोः
tadvācakayoḥ
|
तद्वाचकेषु
tadvācakeṣu
|