Singular | Dual | Plural | |
Nominative |
तद्वित्
tadvit |
तद्विदी
tadvidī |
तद्विन्दि
tadvindi |
Vocative |
तद्वित्
tadvit |
तद्विदी
tadvidī |
तद्विन्दि
tadvindi |
Accusative |
तद्वित्
tadvit |
तद्विदी
tadvidī |
तद्विन्दि
tadvindi |
Instrumental |
तद्विदा
tadvidā |
तद्विद्भ्याम्
tadvidbhyām |
तद्विद्भिः
tadvidbhiḥ |
Dative |
तद्विदे
tadvide |
तद्विद्भ्याम्
tadvidbhyām |
तद्विद्भ्यः
tadvidbhyaḥ |
Ablative |
तद्विदः
tadvidaḥ |
तद्विद्भ्याम्
tadvidbhyām |
तद्विद्भ्यः
tadvidbhyaḥ |
Genitive |
तद्विदः
tadvidaḥ |
तद्विदोः
tadvidoḥ |
तद्विदाम्
tadvidām |
Locative |
तद्विदि
tadvidi |
तद्विदोः
tadvidoḥ |
तद्वित्सु
tadvitsu |