Sanskrit tools

Sanskrit declension


Declension of तद्विद् tadvid, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative तद्वित् tadvit
तद्विदी tadvidī
तद्विन्दि tadvindi
Vocative तद्वित् tadvit
तद्विदी tadvidī
तद्विन्दि tadvindi
Accusative तद्वित् tadvit
तद्विदी tadvidī
तद्विन्दि tadvindi
Instrumental तद्विदा tadvidā
तद्विद्भ्याम् tadvidbhyām
तद्विद्भिः tadvidbhiḥ
Dative तद्विदे tadvide
तद्विद्भ्याम् tadvidbhyām
तद्विद्भ्यः tadvidbhyaḥ
Ablative तद्विदः tadvidaḥ
तद्विद्भ्याम् tadvidbhyām
तद्विद्भ्यः tadvidbhyaḥ
Genitive तद्विदः tadvidaḥ
तद्विदोः tadvidoḥ
तद्विदाम् tadvidām
Locative तद्विदि tadvidi
तद्विदोः tadvidoḥ
तद्वित्सु tadvitsu