| Singular | Dual | Plural |
| Nominative |
तद्विद्यः
tadvidyaḥ
|
तद्विद्यौ
tadvidyau
|
तद्विद्याः
tadvidyāḥ
|
| Vocative |
तद्विद्य
tadvidya
|
तद्विद्यौ
tadvidyau
|
तद्विद्याः
tadvidyāḥ
|
| Accusative |
तद्विद्यम्
tadvidyam
|
तद्विद्यौ
tadvidyau
|
तद्विद्यान्
tadvidyān
|
| Instrumental |
तद्विद्येन
tadvidyena
|
तद्विद्याभ्याम्
tadvidyābhyām
|
तद्विद्यैः
tadvidyaiḥ
|
| Dative |
तद्विद्याय
tadvidyāya
|
तद्विद्याभ्याम्
tadvidyābhyām
|
तद्विद्येभ्यः
tadvidyebhyaḥ
|
| Ablative |
तद्विद्यात्
tadvidyāt
|
तद्विद्याभ्याम्
tadvidyābhyām
|
तद्विद्येभ्यः
tadvidyebhyaḥ
|
| Genitive |
तद्विद्यस्य
tadvidyasya
|
तद्विद्ययोः
tadvidyayoḥ
|
तद्विद्यानाम्
tadvidyānām
|
| Locative |
तद्विद्ये
tadvidye
|
तद्विद्ययोः
tadvidyayoḥ
|
तद्विद्येषु
tadvidyeṣu
|