Sanskrit tools

Sanskrit declension


Declension of तद्विद्य tadvidya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्विद्यः tadvidyaḥ
तद्विद्यौ tadvidyau
तद्विद्याः tadvidyāḥ
Vocative तद्विद्य tadvidya
तद्विद्यौ tadvidyau
तद्विद्याः tadvidyāḥ
Accusative तद्विद्यम् tadvidyam
तद्विद्यौ tadvidyau
तद्विद्यान् tadvidyān
Instrumental तद्विद्येन tadvidyena
तद्विद्याभ्याम् tadvidyābhyām
तद्विद्यैः tadvidyaiḥ
Dative तद्विद्याय tadvidyāya
तद्विद्याभ्याम् tadvidyābhyām
तद्विद्येभ्यः tadvidyebhyaḥ
Ablative तद्विद्यात् tadvidyāt
तद्विद्याभ्याम् tadvidyābhyām
तद्विद्येभ्यः tadvidyebhyaḥ
Genitive तद्विद्यस्य tadvidyasya
तद्विद्ययोः tadvidyayoḥ
तद्विद्यानाम् tadvidyānām
Locative तद्विद्ये tadvidye
तद्विद्ययोः tadvidyayoḥ
तद्विद्येषु tadvidyeṣu