Sanskrit tools

Sanskrit declension


Declension of तद्विद्या tadvidyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्विद्या tadvidyā
तद्विद्ये tadvidye
तद्विद्याः tadvidyāḥ
Vocative तद्विद्ये tadvidye
तद्विद्ये tadvidye
तद्विद्याः tadvidyāḥ
Accusative तद्विद्याम् tadvidyām
तद्विद्ये tadvidye
तद्विद्याः tadvidyāḥ
Instrumental तद्विद्यया tadvidyayā
तद्विद्याभ्याम् tadvidyābhyām
तद्विद्याभिः tadvidyābhiḥ
Dative तद्विद्यायै tadvidyāyai
तद्विद्याभ्याम् tadvidyābhyām
तद्विद्याभ्यः tadvidyābhyaḥ
Ablative तद्विद्यायाः tadvidyāyāḥ
तद्विद्याभ्याम् tadvidyābhyām
तद्विद्याभ्यः tadvidyābhyaḥ
Genitive तद्विद्यायाः tadvidyāyāḥ
तद्विद्ययोः tadvidyayoḥ
तद्विद्यानाम् tadvidyānām
Locative तद्विद्यायाम् tadvidyāyām
तद्विद्ययोः tadvidyayoḥ
तद्विद्यासु tadvidyāsu