| Singular | Dual | Plural |
| Nominative |
तद्विद्या
tadvidyā
|
तद्विद्ये
tadvidye
|
तद्विद्याः
tadvidyāḥ
|
| Vocative |
तद्विद्ये
tadvidye
|
तद्विद्ये
tadvidye
|
तद्विद्याः
tadvidyāḥ
|
| Accusative |
तद्विद्याम्
tadvidyām
|
तद्विद्ये
tadvidye
|
तद्विद्याः
tadvidyāḥ
|
| Instrumental |
तद्विद्यया
tadvidyayā
|
तद्विद्याभ्याम्
tadvidyābhyām
|
तद्विद्याभिः
tadvidyābhiḥ
|
| Dative |
तद्विद्यायै
tadvidyāyai
|
तद्विद्याभ्याम्
tadvidyābhyām
|
तद्विद्याभ्यः
tadvidyābhyaḥ
|
| Ablative |
तद्विद्यायाः
tadvidyāyāḥ
|
तद्विद्याभ्याम्
tadvidyābhyām
|
तद्विद्याभ्यः
tadvidyābhyaḥ
|
| Genitive |
तद्विद्यायाः
tadvidyāyāḥ
|
तद्विद्ययोः
tadvidyayoḥ
|
तद्विद्यानाम्
tadvidyānām
|
| Locative |
तद्विद्यायाम्
tadvidyāyām
|
तद्विद्ययोः
tadvidyayoḥ
|
तद्विद्यासु
tadvidyāsu
|