Sanskrit tools

Sanskrit declension


Declension of तद्विधत्व tadvidhatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्विधत्वम् tadvidhatvam
तद्विधत्वे tadvidhatve
तद्विधत्वानि tadvidhatvāni
Vocative तद्विधत्व tadvidhatva
तद्विधत्वे tadvidhatve
तद्विधत्वानि tadvidhatvāni
Accusative तद्विधत्वम् tadvidhatvam
तद्विधत्वे tadvidhatve
तद्विधत्वानि tadvidhatvāni
Instrumental तद्विधत्वेन tadvidhatvena
तद्विधत्वाभ्याम् tadvidhatvābhyām
तद्विधत्वैः tadvidhatvaiḥ
Dative तद्विधत्वाय tadvidhatvāya
तद्विधत्वाभ्याम् tadvidhatvābhyām
तद्विधत्वेभ्यः tadvidhatvebhyaḥ
Ablative तद्विधत्वात् tadvidhatvāt
तद्विधत्वाभ्याम् tadvidhatvābhyām
तद्विधत्वेभ्यः tadvidhatvebhyaḥ
Genitive तद्विधत्वस्य tadvidhatvasya
तद्विधत्वयोः tadvidhatvayoḥ
तद्विधत्वानाम् tadvidhatvānām
Locative तद्विधत्वे tadvidhatve
तद्विधत्वयोः tadvidhatvayoḥ
तद्विधत्वेषु tadvidhatveṣu