| Singular | Dual | Plural |
| Nominative |
तद्विधत्वम्
tadvidhatvam
|
तद्विधत्वे
tadvidhatve
|
तद्विधत्वानि
tadvidhatvāni
|
| Vocative |
तद्विधत्व
tadvidhatva
|
तद्विधत्वे
tadvidhatve
|
तद्विधत्वानि
tadvidhatvāni
|
| Accusative |
तद्विधत्वम्
tadvidhatvam
|
तद्विधत्वे
tadvidhatve
|
तद्विधत्वानि
tadvidhatvāni
|
| Instrumental |
तद्विधत्वेन
tadvidhatvena
|
तद्विधत्वाभ्याम्
tadvidhatvābhyām
|
तद्विधत्वैः
tadvidhatvaiḥ
|
| Dative |
तद्विधत्वाय
tadvidhatvāya
|
तद्विधत्वाभ्याम्
tadvidhatvābhyām
|
तद्विधत्वेभ्यः
tadvidhatvebhyaḥ
|
| Ablative |
तद्विधत्वात्
tadvidhatvāt
|
तद्विधत्वाभ्याम्
tadvidhatvābhyām
|
तद्विधत्वेभ्यः
tadvidhatvebhyaḥ
|
| Genitive |
तद्विधत्वस्य
tadvidhatvasya
|
तद्विधत्वयोः
tadvidhatvayoḥ
|
तद्विधत्वानाम्
tadvidhatvānām
|
| Locative |
तद्विधत्वे
tadvidhatve
|
तद्विधत्वयोः
tadvidhatvayoḥ
|
तद्विधत्वेषु
tadvidhatveṣu
|