Sanskrit tools

Sanskrit declension


Declension of तद्विषयक tadviṣayaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्विषयकः tadviṣayakaḥ
तद्विषयकौ tadviṣayakau
तद्विषयकाः tadviṣayakāḥ
Vocative तद्विषयक tadviṣayaka
तद्विषयकौ tadviṣayakau
तद्विषयकाः tadviṣayakāḥ
Accusative तद्विषयकम् tadviṣayakam
तद्विषयकौ tadviṣayakau
तद्विषयकान् tadviṣayakān
Instrumental तद्विषयकेण tadviṣayakeṇa
तद्विषयकाभ्याम् tadviṣayakābhyām
तद्विषयकैः tadviṣayakaiḥ
Dative तद्विषयकाय tadviṣayakāya
तद्विषयकाभ्याम् tadviṣayakābhyām
तद्विषयकेभ्यः tadviṣayakebhyaḥ
Ablative तद्विषयकात् tadviṣayakāt
तद्विषयकाभ्याम् tadviṣayakābhyām
तद्विषयकेभ्यः tadviṣayakebhyaḥ
Genitive तद्विषयकस्य tadviṣayakasya
तद्विषयकयोः tadviṣayakayoḥ
तद्विषयकाणाम् tadviṣayakāṇām
Locative तद्विषयके tadviṣayake
तद्विषयकयोः tadviṣayakayoḥ
तद्विषयकेषु tadviṣayakeṣu