| Singular | Dual | Plural |
Nominative |
तद्विषयकम्
tadviṣayakam
|
तद्विषयके
tadviṣayake
|
तद्विषयकाणि
tadviṣayakāṇi
|
Vocative |
तद्विषयक
tadviṣayaka
|
तद्विषयके
tadviṣayake
|
तद्विषयकाणि
tadviṣayakāṇi
|
Accusative |
तद्विषयकम्
tadviṣayakam
|
तद्विषयके
tadviṣayake
|
तद्विषयकाणि
tadviṣayakāṇi
|
Instrumental |
तद्विषयकेण
tadviṣayakeṇa
|
तद्विषयकाभ्याम्
tadviṣayakābhyām
|
तद्विषयकैः
tadviṣayakaiḥ
|
Dative |
तद्विषयकाय
tadviṣayakāya
|
तद्विषयकाभ्याम्
tadviṣayakābhyām
|
तद्विषयकेभ्यः
tadviṣayakebhyaḥ
|
Ablative |
तद्विषयकात्
tadviṣayakāt
|
तद्विषयकाभ्याम्
tadviṣayakābhyām
|
तद्विषयकेभ्यः
tadviṣayakebhyaḥ
|
Genitive |
तद्विषयकस्य
tadviṣayakasya
|
तद्विषयकयोः
tadviṣayakayoḥ
|
तद्विषयकाणाम्
tadviṣayakāṇām
|
Locative |
तद्विषयके
tadviṣayake
|
तद्विषयकयोः
tadviṣayakayoḥ
|
तद्विषयकेषु
tadviṣayakeṣu
|