Singular | Dual | Plural | |
Nominative |
तद्वृत्तिः
tadvṛttiḥ |
तद्वृत्ती
tadvṛttī |
तद्वृत्तयः
tadvṛttayaḥ |
Vocative |
तद्वृत्ते
tadvṛtte |
तद्वृत्ती
tadvṛttī |
तद्वृत्तयः
tadvṛttayaḥ |
Accusative |
तद्वृत्तिम्
tadvṛttim |
तद्वृत्ती
tadvṛttī |
तद्वृत्तीः
tadvṛttīḥ |
Instrumental |
तद्वृत्त्या
tadvṛttyā |
तद्वृत्तिभ्याम्
tadvṛttibhyām |
तद्वृत्तिभिः
tadvṛttibhiḥ |
Dative |
तद्वृत्तये
tadvṛttaye तद्वृत्त्यै tadvṛttyai |
तद्वृत्तिभ्याम्
tadvṛttibhyām |
तद्वृत्तिभ्यः
tadvṛttibhyaḥ |
Ablative |
तद्वृत्तेः
tadvṛtteḥ तद्वृत्त्याः tadvṛttyāḥ |
तद्वृत्तिभ्याम्
tadvṛttibhyām |
तद्वृत्तिभ्यः
tadvṛttibhyaḥ |
Genitive |
तद्वृत्तेः
tadvṛtteḥ तद्वृत्त्याः tadvṛttyāḥ |
तद्वृत्त्योः
tadvṛttyoḥ |
तद्वृत्तीनाम्
tadvṛttīnām |
Locative |
तद्वृत्तौ
tadvṛttau तद्वृत्त्याम् tadvṛttyām |
तद्वृत्त्योः
tadvṛttyoḥ |
तद्वृत्तिषु
tadvṛttiṣu |